Fundstellen

RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Kontext
RPSudh, 1, 71.2
  nimbūrasena saṃmardyo vāsaraikamataḥparam //Kontext
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Kontext
RPSudh, 10, 31.1
  veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /Kontext
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Kontext
RPSudh, 2, 11.4
  mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //Kontext
RPSudh, 2, 18.2
  arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //Kontext
RPSudh, 2, 26.1
  puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /Kontext
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Kontext
RPSudh, 2, 73.1
  mardayennimbukadrāvairdinamekamanāratam /Kontext
RPSudh, 2, 94.1
  mardayetkanyakādrāvair dinamekaṃ viśoṣayet /Kontext
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Kontext
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Kontext
RPSudh, 4, 18.4
  mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //Kontext
RPSudh, 4, 27.1
  bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam /Kontext
RPSudh, 4, 27.2
  mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //Kontext
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Kontext
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 4, 54.1
  vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /Kontext
RPSudh, 4, 93.3
  hanti bhakṣaṇamātreṇa saptakaikena nānyathā //Kontext
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Kontext
RPSudh, 5, 8.2
  sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //Kontext
RPSudh, 5, 13.1
  svedayeddinamekaṃ tu kāṃjikena tathābhrakam /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 85.2
  dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //Kontext
RPSudh, 5, 124.2
  rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //Kontext
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Kontext
RPSudh, 6, 54.2
  ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //Kontext
RPSudh, 6, 81.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Kontext
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Kontext
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Kontext