Fundstellen

RRS, 10, 57.2
  baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate //Kontext
RRS, 2, 21.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext
RRS, 3, 29.2
  aratnimātre vastre tad viprakīrya viveṣṭya tat //Kontext
RRS, 3, 30.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Kontext
RRS, 3, 77.1
  vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /Kontext
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Kontext
RRS, 3, 90.2
  bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RRS, 4, 36.2
  sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RRS, 4, 67.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Kontext
RRS, 5, 4.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Kontext
RRS, 5, 5.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Kontext
RRS, 5, 162.1
  bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /Kontext
RRS, 5, 198.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RRS, 5, 234.1
  rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /Kontext
RRS, 5, 236.2
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //Kontext
RRS, 8, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext