References

RArṇ, 10, 12.1
  ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /Context
RArṇ, 11, 78.1
  bālastu pattralepena kalkayogena yauvanaḥ /Context
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Context
RArṇ, 12, 9.1
  tārasya pattralepena ardhārdhakāñcanottamam /Context
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Context
RArṇ, 12, 12.2
  lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /Context
RArṇ, 12, 14.2
  lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //Context
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Context
RArṇ, 12, 141.2
  pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //Context
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Context
RArṇ, 13, 21.2
  krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /Context
RArṇ, 14, 4.0
  pādāṃśena suvarṇasya pattralepaṃ tu kārayet //Context
RArṇ, 14, 153.2
  mūṣālepagataṃ prānte vajramelāpakaḥ sukhī //Context
RArṇ, 14, 160.1
  mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /Context
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 51.2
  strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 57.2
  marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 61.2
  gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Context
RArṇ, 15, 168.2
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //Context
RArṇ, 16, 22.1
  mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /Context
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Context
RArṇ, 4, 18.2
  mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //Context
RArṇ, 4, 41.1
  pattralepe tathā raṅge dvaṃdvamelāpake tathā /Context
RArṇ, 4, 44.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Context
RArṇ, 4, 45.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Context
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Context
RArṇ, 4, 47.2
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //Context
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Context
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Context
RArṇ, 6, 90.3
  mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Context
RArṇ, 7, 129.3
  lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //Context
RArṇ, 7, 130.1
  punarlepaṃ tato dadyāt paricchinnārasena tu /Context
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Context
RArṇ, 7, 131.2
  tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //Context
RArṇ, 8, 21.2
  mṛtāhe dhūpanāyantre dhūpagandhānulepanāt /Context
RArṇ, 8, 34.2
  mūṣālepena kurute sarvadvaṃdveṣu melanam //Context
RArṇ, 8, 63.2
  candrārkapattralepena śatabhāgena vedhayet //Context