Fundstellen

ÅK, 1, 25, 84.1
  tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /Kontext
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Kontext
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Kontext
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Kontext
RCūM, 4, 84.2
  tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //Kontext
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Kontext
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Kontext
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Kontext
RSK, 1, 6.1
  malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /Kontext