Fundstellen

ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
ÅK, 2, 1, 51.1
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /Kontext
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 1, 8, 130.1
  strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /Kontext
RArṇ, 7, 74.1
  tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Kontext
RPSudh, 6, 4.1
  nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /Kontext
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Kontext
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext