Fundstellen

BhPr, 1, 8, 37.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /Kontext
BhPr, 1, 8, 44.1
  jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /Kontext
BhPr, 1, 8, 202.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Kontext
BhPr, 1, 8, 203.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Kontext
BhPr, 2, 3, 88.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /Kontext
BhPr, 2, 3, 253.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Kontext
BhPr, 2, 3, 254.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Kontext
RArṇ, 12, 35.2
  tasya tu praviśejjīvo mṛtasyāpi varānane //Kontext
RArṇ, 12, 79.2
  nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /Kontext
RCint, 3, 202.2
  maithunāccalite śukre jāyate prāṇasaṃśayaḥ //Kontext
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Kontext
RCint, 8, 59.2
  jīvitārogyamanvicchannārado'pṛcchadīśvaram //Kontext
RMañj, 6, 24.1
  malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /Kontext
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Kontext
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Kontext
RRÅ, V.kh., 6, 22.1
  gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /Kontext
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Kontext
RRS, 3, 75.1
  aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /Kontext
RRS, 3, 124.1
  bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //Kontext