Fundstellen

BhPr, 1, 8, 12.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /Kontext
BhPr, 1, 8, 21.2
  vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //Kontext
BhPr, 1, 8, 44.2
  pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //Kontext
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
BhPr, 2, 3, 224.2
  sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //Kontext
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Kontext
RCint, 7, 31.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Kontext
RCint, 8, 30.1
  jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /Kontext
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Kontext
RCint, 8, 186.2
  yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //Kontext
RCint, 8, 187.2
  raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //Kontext
RCint, 8, 188.1
  vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /Kontext
RCūM, 11, 37.1
  samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam /Kontext
RHT, 7, 9.2
  kuryājjāraṇamevaṃ kramakramādvardhayedagnim //Kontext
RMañj, 3, 38.2
  aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham //Kontext
RMañj, 4, 17.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Kontext
RMañj, 6, 175.2
  saptaguñjāmitaṃ khādedvardhayecca dine dine //Kontext
RRÅ, R.kh., 6, 1.1
  aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /Kontext
RRÅ, R.kh., 6, 44.0
  sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //Kontext
RRS, 3, 81.1
  samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /Kontext