Fundstellen

RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Kontext
RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Kontext
RCint, 3, 10.1
  maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /Kontext
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Kontext
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Kontext
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 185.2
  recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //Kontext
RCint, 4, 2.1
  tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /Kontext
RCint, 7, 9.2
  prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //Kontext
RCint, 8, 44.1
  bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 176.2
  tatkṣaṇavināśahetūn maithunakopaśramān dūre //Kontext