Fundstellen

Ã…K, 1, 25, 88.2
  rodhanāllabdhavīryasya capalatvanivṛttaye //Kontext
Ã…K, 1, 25, 111.2
  piṇḍadravyasya sūtena kāluṣyādinivāraṇam //Kontext
Ã…K, 1, 26, 168.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
BhPr, 1, 8, 11.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Kontext
BhPr, 1, 8, 89.2
  śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane /Kontext
BhPr, 1, 8, 97.2
  dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 139.2
  saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya //Kontext
KaiNigh, 2, 145.2
  pramehanāśakṛcchardirogaghno rājavartakaḥ //Kontext
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Kontext
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Kontext
RArṇ, 6, 75.2
  kṣatriyo mṛtyunāśārtho valīpalitarogahā //Kontext
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 208.1
  vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /Kontext
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Kontext
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Kontext
RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Kontext
RCint, 3, 10.1
  maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /Kontext
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Kontext
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Kontext
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 185.2
  recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //Kontext
RCint, 4, 2.1
  tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /Kontext
RCint, 7, 9.2
  prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //Kontext
RCint, 8, 44.1
  bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 176.2
  tatkṣaṇavināśahetūn maithunakopaśramān dūre //Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 11, 77.2
  kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 15, 70.2
  gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //Kontext
RCūM, 16, 80.2
  taruṇo roganāśārthaṃ deharakṣākarastathā //Kontext
RCūM, 4, 36.2
  saṃsṛṣṭalohayor ekalohasya parināśanam /Kontext
RCūM, 4, 85.1
  svarūpasya vināśena piṣṭatāpādanaṃ hi yat /Kontext
RCūM, 4, 112.1
  viddhadravyasya sūtena kāluṣyādinivāraṇam /Kontext
RCūM, 5, 117.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
RHT, 11, 12.1
  nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /Kontext
RHT, 18, 16.2
  tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //Kontext
RHT, 6, 4.2
  samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //Kontext
RMañj, 2, 56.2
  sevito'sau sadā dehe roganāśāya kalpate //Kontext
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Kontext
RMañj, 6, 251.1
  kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā /Kontext
RPSudh, 1, 29.3
  tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //Kontext
RPSudh, 1, 40.2
  bahirmalavināśāya rasarājaṃ tu niścitam //Kontext
RPSudh, 3, 22.1
  nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /Kontext
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Kontext
RPSudh, 5, 26.2
  valipalitanāśāya dṛḍhatāyai śarīriṇām //Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RRÃ…, R.kh., 1, 8.1
  jarāmaraṇadāridryaroganāśakaromataḥ /Kontext
RRÃ…, R.kh., 2, 3.1
  athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /Kontext
RRÃ…, R.kh., 3, 46.0
  mūrchito vyādhināśāya baddhaḥ sarvatra yojayet //Kontext
RRÃ…, R.kh., 8, 72.1
  kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /Kontext
RRÃ…, R.kh., 9, 10.2
  secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye //Kontext
RRÃ…, V.kh., 19, 29.2
  gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye //Kontext
RRÃ…, V.kh., 5, 6.2
  lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //Kontext
RRS, 10, 22.2
  kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //Kontext
RRS, 11, 49.1
  niyamyo'sau tataḥ samyak capalatvanivṛttaye /Kontext
RRS, 11, 110.2
  ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 8, 33.2
  saṃspṛṣṭalohayorekalohasya parināśanam //Kontext
RRS, 8, 66.1
  svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /Kontext
RRS, 8, 69.1
  rodhanāllabdhavīryasya capalatvanivṛttaye /Kontext
RSK, 1, 7.1
  tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /Kontext