Fundstellen

RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 52.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Kontext
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Kontext
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Kontext
RRÅ, V.kh., 16, 13.1
  dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /Kontext
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Kontext
RRÅ, V.kh., 3, 66.2
  śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /Kontext
RRÅ, V.kh., 3, 95.2
  vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //Kontext
RRÅ, V.kh., 4, 90.3
  sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //Kontext
RRÅ, V.kh., 8, 29.2
  raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //Kontext
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Kontext