Fundstellen

ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.1
  rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /Kontext
ÅK, 2, 1, 276.2
  rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //Kontext
ÅK, 2, 1, 277.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
ÅK, 2, 1, 277.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
ÅK, 2, 1, 277.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 280.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam //Kontext
ÅK, 2, 1, 280.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam //Kontext