Fundstellen

RCint, 3, 91.2
  tena niruddhaprasaro niyamyate badhyate ca sukham //Kontext
RCint, 3, 150.2
  badhyate rasamātaṅgo yuktyā śrīgurudattayā //Kontext
RCint, 3, 157.2
  etāstu kevalamāroṭameva militā nibadhnanti /Kontext
RCint, 3, 196.1
  nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /Kontext
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Kontext
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Kontext
RCint, 8, 41.2
  baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //Kontext