Fundstellen

RCūM, 10, 21.2
  pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //Kontext
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Kontext
RCūM, 10, 118.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Kontext
RCūM, 11, 99.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RCūM, 14, 74.3
  liptapādāṃśasūtāni tasmin kalke nigūhayet //Kontext
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Kontext
RCūM, 14, 155.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //Kontext
RCūM, 14, 155.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Kontext
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Kontext
RCūM, 15, 20.1
  pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /Kontext
RCūM, 16, 6.1
  jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /Kontext
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Kontext
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Kontext
RCūM, 16, 91.1
  samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /Kontext
RCūM, 16, 94.1
  pādāṃśenārdhabhāgena tripādena samāṃśataḥ /Kontext
RCūM, 16, 94.1
  pādāṃśenārdhabhāgena tripādena samāṃśataḥ /Kontext