Fundstellen

BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Kontext
BhPr, 1, 8, 102.1
  hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /Kontext
BhPr, 1, 8, 102.1
  hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /Kontext
BhPr, 1, 8, 102.1
  hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /Kontext
BhPr, 1, 8, 102.1
  hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /Kontext
BhPr, 1, 8, 102.1
  hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /Kontext
BhPr, 1, 8, 102.2
  daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ //Kontext
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 1, 8, 106.2
  hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //Kontext
BhPr, 2, 3, 94.1
  kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /Kontext
BhPr, 2, 3, 200.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 2, 3, 202.2
  ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //Kontext