Fundstellen

RCūM, 14, 97.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 153.2
  nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //Kontext
RCūM, 14, 154.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RCūM, 15, 22.1
  indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /Kontext
RCūM, 15, 26.1
  etān sūtagatān doṣān pañca sapta ca kañcukāḥ /Kontext
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Kontext
RCūM, 15, 31.2
  sarvadoṣavinirmukto rasarājaḥ prajāyate //Kontext
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 15, 41.2
  darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //Kontext
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Kontext
RCūM, 5, 27.2
  pātanaiśca vinā sūto na tarāṃ doṣamujhati //Kontext
RCūM, 5, 28.1
  tribhirevordhvapātaiśca kasmāddoṣānna mucyate /Kontext