Fundstellen

RArṇ, 12, 67.2
  pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /Kontext
RArṇ, 15, 202.2
  rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //Kontext
RArṇ, 16, 21.1
  viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ /Kontext
RArṇ, 17, 47.1
  rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /Kontext
RArṇ, 17, 87.1
  vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /Kontext
RArṇ, 17, 128.2
  pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ //Kontext
RArṇ, 6, 120.1
  athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /Kontext
RArṇ, 7, 88.0
  kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //Kontext