Fundstellen

RMañj, 1, 16.1
  doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /Kontext
RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Kontext
RMañj, 1, 23.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /Kontext
RMañj, 1, 23.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //Kontext
RMañj, 1, 26.1
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /Kontext
RMañj, 1, 26.1
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /Kontext
RMañj, 1, 35.1
  kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /Kontext
RMañj, 2, 52.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Kontext
RMañj, 3, 17.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RMañj, 3, 77.2
  trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //Kontext
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Kontext
RMañj, 6, 54.2
  sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //Kontext
RMañj, 6, 214.1
  māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /Kontext