Fundstellen

ÅK, 1, 25, 18.2
  sā dhṛtā vadane hanti meharogānaśeṣataḥ //Kontext
ÅK, 1, 25, 22.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCint, 7, 73.1
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ /Kontext
RCint, 8, 123.2
  ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt //Kontext
RCūM, 10, 60.3
  etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //Kontext
RCūM, 10, 147.1
  vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /Kontext
RCūM, 11, 83.1
  gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /Kontext
RCūM, 11, 114.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Kontext
RCūM, 14, 92.1
  yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ /Kontext
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Kontext
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Kontext
RPSudh, 6, 68.2
  plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ //Kontext
RRS, 3, 158.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Kontext
RRS, 9, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /Kontext
ŚdhSaṃh, 2, 11, 90.2
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ //Kontext