Fundstellen

RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Kontext
RRÅ, V.kh., 13, 82.0
  dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam //Kontext
RRÅ, V.kh., 13, 84.1
  tasyāṃ milati sattvāni cūrṇāni vividhāni ca /Kontext
RRÅ, V.kh., 13, 85.3
  anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //Kontext
RRÅ, V.kh., 13, 88.2
  milanti nātra saṃdehas tīvradhmānānalena tu //Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 13, 90.3
  milatyeva na saṃdehastattanmārakavāpanāt //Kontext
RRÅ, V.kh., 13, 93.1
  milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /Kontext
RRÅ, V.kh., 13, 94.2
  aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RRÅ, V.kh., 13, 96.2
  ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //Kontext
RRÅ, V.kh., 13, 98.2
  pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RRÅ, V.kh., 18, 100.2
  ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 18, 103.1
  miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 9, 1.1
  vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /Kontext
RRÅ, V.kh., 9, 1.1
  vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /Kontext
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 6.3
  tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 11.0
  mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 15.0
  milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 9, 19.1
  hemnā milati tadvajram ityevaṃ melayetpunaḥ /Kontext
RRÅ, V.kh., 9, 19.2
  yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam //Kontext