References

BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
MPālNigh, 4, 68.2
  granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //Context
RAdhy, 1, 2.2
  kiṃcidapyanubhūyāsau grantho mayā //Context
RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Context
RArṇ, 7, 18.2
  granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //Context
RCint, 2, 3.0
  no previewContext
RCint, 3, 78.0
  evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //Context
RCint, 8, 104.1
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /Context
RCint, 8, 192.1
  muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /Context
RCūM, 11, 31.2
  granthavistarabhītena somadevamahībhujā //Context
RCūM, 11, 39.2
  granthavistārabhītyā te likhitā na mayā khalu //Context
RKDh, 1, 1, 40.2
  svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //Context
RMañj, 1, 3.4
  tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam //Context
RMañj, 2, 50.3
  baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //Context
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Context
RRÅ, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Context
RRÅ, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Context
RRÅ, R.kh., 4, 51.1
  baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /Context
RRÅ, V.kh., 1, 8.1
  rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /Context
RRÅ, V.kh., 1, 9.2
  sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā //Context
RRÅ, V.kh., 1, 10.2
  rasaśāstrāṇi sarvāṇi samālokya yathākramam //Context
RRÅ, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Context
RRÅ, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Context
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Context
RRÅ, V.kh., 1, 12.2
  ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //Context
RRÅ, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Context
RRS, 11, 13.1
  rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /Context
RRS, 11, 129.2
  śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //Context
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Context
RRS, 3, 42.2
  granthavistārabhītena somadevena bhūbhujā //Context
RRS, 3, 83.2
  granthavistārabhītyāto likhitā na mayā khalu //Context
RRS, 9, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /Context
RSK, 1, 13.1
  guruśāstraṃ parityajya vinā jāritagandhakāt /Context