Fundstellen

RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Kontext
RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Kontext
RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Kontext
RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Kontext
RājNigh, 13, 168.2
  pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //Kontext
RājNigh, 13, 168.2
  pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //Kontext
RājNigh, 13, 168.2
  pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //Kontext
RājNigh, 13, 168.2
  pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //Kontext
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Kontext
RājNigh, 13, 170.2
  yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //Kontext
RājNigh, 13, 171.2
  vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //Kontext
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Kontext
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Kontext
RājNigh, 13, 198.2
  vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //Kontext