Fundstellen

RCūM, 10, 91.2
  vilīne gandhake kṣiptvā jārayet triguṇālakam //Kontext
RCūM, 15, 55.1
  aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /Kontext
RCūM, 16, 5.1
  niścandramapi patrābhraṃ jāritaṃ khalu pārade /Kontext
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 16, 81.2
  kiṃcid bhavettulyābhrajāritaḥ //Kontext
RCūM, 16, 84.2
  pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /Kontext
RCūM, 16, 84.3
  grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet //Kontext
RCūM, 16, 85.2
  suvarṇasya ca bījāni vidhāya parijārayet //Kontext
RCūM, 16, 91.1
  samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /Kontext
RCūM, 16, 92.1
  sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RCūM, 4, 68.2
  iyatā pūrvasūto'sau jāryate na kathaṃcana //Kontext
RCūM, 5, 42.1
  lohābhrakādikaṃ sarvaṃ rasasya parijārayet /Kontext
RCūM, 5, 51.1
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /Kontext
RCūM, 5, 93.2
  somānalam idaṃ proktaṃ jārayed gaganādikam //Kontext
RCūM, 5, 146.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Kontext