Fundstellen

RArṇ, 12, 109.2
  niśāsu prajvalennityaṃ nāhni jvalati pārvati /Kontext
RArṇ, 12, 109.2
  niśāsu prajvalennityaṃ nāhni jvalati pārvati /Kontext
RArṇ, 8, 6.2
  rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //Kontext
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Kontext
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Kontext
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Kontext
RCūM, 12, 45.2
  mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //Kontext
RCūM, 12, 48.3
  nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā //Kontext
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Kontext
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Kontext
RRS, 4, 54.2
  nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //Kontext