Fundstellen

BhPr, 1, 8, 173.1
  puruṣāste samākhyātā rekhābinduvivarjitāḥ /Kontext
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Kontext
BhPr, 1, 8, 176.2
  sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ //Kontext
RArṇ, 6, 68.2
  puruṣāśca striyaścaiva napuṃsakam anukramāt //Kontext
RArṇ, 6, 69.2
  puruṣāste niboddhavyā rekhābinduvivarjitāḥ //Kontext
RArṇ, 6, 71.2
  rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite //Kontext
RArṇ, 6, 77.0
  klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //Kontext
RCint, 7, 50.2
  strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //Kontext
RCint, 7, 51.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RCint, 7, 54.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Kontext
RCint, 7, 56.2
  sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //Kontext
RCint, 7, 65.1
  puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam /Kontext
RCūM, 12, 21.2
  ambudendradhanurvāri naraṃ puṃvajramucyate //Kontext
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RCūM, 12, 23.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RMañj, 3, 21.2
  sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //Kontext
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Kontext
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Kontext
RRÅ, R.kh., 5, 19.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RRÅ, R.kh., 5, 21.1
  pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /Kontext
RRÅ, R.kh., 5, 23.0
  sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ //Kontext
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Kontext
RRÅ, V.kh., 3, 3.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RRÅ, V.kh., 3, 5.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Kontext
RRS, 4, 28.2
  ambudendradhanurvāritaraṃ puṃvajramucyate //Kontext
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RRS, 4, 30.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext