Fundstellen

RAdhy, 1, 231.1
  nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /Kontext
RArṇ, 13, 4.2
  sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //Kontext
RArṇ, 13, 5.1
  sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /Kontext
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Kontext
RArṇ, 7, 98.2
  sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //Kontext
RājNigh, 13, 197.2
  lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //Kontext
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Kontext
RCūM, 12, 27.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //Kontext
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //Kontext
RHT, 15, 11.1
  abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu /Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RRĂ…, R.kh., 7, 42.0
  muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //Kontext
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Kontext
RRS, 11, 135.0
  bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ //Kontext
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Kontext