Fundstellen

ÅK, 1, 25, 99.2
  nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //Kontext
RArṇ, 11, 142.1
  pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /Kontext
RArṇ, 12, 268.2
  śulvaṃ ca jāyate hema taruṇādityavarcasam //Kontext
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Kontext
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RKDh, 1, 2, 20.2
  śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //Kontext
RRS, 4, 50.2
  mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //Kontext
RRS, 8, 83.1
  nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /Kontext