Fundstellen

RRÅ, R.kh., 2, 9.1
  uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Kontext
RRÅ, R.kh., 4, 41.2
  bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //Kontext
RRÅ, R.kh., 5, 5.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 6, 9.1
  dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /Kontext
RRÅ, R.kh., 6, 26.2
  ūrdhvapātraṃ nirūpyātha secayedamlakena tat //Kontext
RRÅ, R.kh., 6, 41.2
  ekīkṛtya lauhapātre pācayenmṛduvahninā //Kontext
RRÅ, R.kh., 7, 23.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
RRÅ, R.kh., 7, 23.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
RRÅ, R.kh., 7, 36.1
  mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /Kontext
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Kontext
RRÅ, R.kh., 8, 65.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //Kontext
RRÅ, R.kh., 8, 78.2
  kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //Kontext
RRÅ, R.kh., 8, 82.1
  bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /Kontext
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Kontext
RRÅ, R.kh., 8, 86.1
  piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, R.kh., 9, 2.1
  pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /Kontext
RRÅ, R.kh., 9, 17.1
  tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /Kontext
RRÅ, R.kh., 9, 21.1
  mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /Kontext
RRÅ, R.kh., 9, 33.2
  dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //Kontext
RRÅ, R.kh., 9, 35.1
  sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Kontext
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Kontext
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Kontext
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Kontext
RRÅ, V.kh., 10, 16.1
  bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /Kontext
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Kontext
RRÅ, V.kh., 10, 75.2
  eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //Kontext
RRÅ, V.kh., 11, 4.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
RRÅ, V.kh., 11, 7.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Kontext
RRÅ, V.kh., 11, 35.2
  dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //Kontext
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Kontext
RRÅ, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Kontext
RRÅ, V.kh., 12, 80.1
  navasārairayaḥpātraṃ lepayettatra nikṣipet /Kontext
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Kontext
RRÅ, V.kh., 13, 77.1
  rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /Kontext
RRÅ, V.kh., 13, 101.2
  māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //Kontext
RRÅ, V.kh., 13, 103.1
  taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /Kontext
RRÅ, V.kh., 14, 8.1
  uddhṛtyoṣṇāranālena kṣālayellohapātrake /Kontext
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Kontext
RRÅ, V.kh., 15, 43.2
  bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /Kontext
RRÅ, V.kh., 15, 98.2
  taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //Kontext
RRÅ, V.kh., 16, 6.2
  dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //Kontext
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Kontext
RRÅ, V.kh., 16, 105.2
  vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam //Kontext
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 8.2
  liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //Kontext
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Kontext
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 69.2
  iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //Kontext
RRÅ, V.kh., 18, 4.1
  sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /Kontext
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Kontext
RRÅ, V.kh., 19, 24.2
  kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //Kontext
RRÅ, V.kh., 19, 27.1
  udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /Kontext
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Kontext
RRÅ, V.kh., 19, 41.2
  ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //Kontext
RRÅ, V.kh., 19, 46.2
  pācayellohaje pātre lohadarvyā nigharṣayet /Kontext
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 50.1
  palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /Kontext
RRÅ, V.kh., 19, 52.2
  chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet //Kontext
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRÅ, V.kh., 19, 55.1
  navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /Kontext
RRÅ, V.kh., 19, 58.2
  māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //Kontext
RRÅ, V.kh., 19, 69.1
  alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /Kontext
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Kontext
RRÅ, V.kh., 19, 81.2
  tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //Kontext
RRÅ, V.kh., 19, 83.2
  kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /Kontext
RRÅ, V.kh., 19, 88.1
  mardayenmṛṇmaye pātre hastena kṣaṇamātrakam /Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 19, 97.2
  navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //Kontext
RRÅ, V.kh., 19, 99.2
  tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //Kontext
RRÅ, V.kh., 19, 102.2
  tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane //Kontext
RRÅ, V.kh., 19, 103.1
  veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /Kontext
RRÅ, V.kh., 19, 108.1
  anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /Kontext
RRÅ, V.kh., 19, 108.2
  kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane //Kontext
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Kontext
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Kontext
RRÅ, V.kh., 2, 5.2
  śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //Kontext
RRÅ, V.kh., 2, 22.1
  kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /Kontext
RRÅ, V.kh., 2, 49.1
  saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /Kontext
RRÅ, V.kh., 20, 26.2
  sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //Kontext
RRÅ, V.kh., 20, 113.2
  cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi //Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RRÅ, V.kh., 3, 71.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /Kontext
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
RRÅ, V.kh., 3, 80.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Kontext
RRÅ, V.kh., 3, 97.2
  vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //Kontext
RRÅ, V.kh., 3, 108.1
  lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /Kontext
RRÅ, V.kh., 3, 115.1
  lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /Kontext
RRÅ, V.kh., 4, 53.2
  lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //Kontext
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Kontext
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Kontext
RRÅ, V.kh., 6, 18.1
  mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 6, 29.2
  tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //Kontext
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Kontext
RRÅ, V.kh., 6, 53.2
  marditaṃ lepayettena tāmrapātraṃ suśodhitam //Kontext
RRÅ, V.kh., 6, 76.3
  mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext
RRÅ, V.kh., 8, 30.2
  bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //Kontext
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Kontext
RRÅ, V.kh., 8, 102.1
  yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /Kontext
RRÅ, V.kh., 8, 122.2
  cālayellohapātre tu tailaṃ yāvattu jīryate //Kontext
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Kontext
RRÅ, V.kh., 9, 48.1
  vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /Kontext
RRÅ, V.kh., 9, 51.2
  kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet //Kontext
RRÅ, V.kh., 9, 52.2
  somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //Kontext
RRÅ, V.kh., 9, 109.2
  kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //Kontext
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Kontext