Fundstellen

RRS, 10, 27.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext
RRS, 2, 111.2
  lohapātre vinikṣipya śodhayedatiyatnataḥ //Kontext
RRS, 2, 161.1
  kāntapātrasthitaṃ rātrau tilajaprativāpakam /Kontext
RRS, 3, 30.3
  druto nipatito gandho binduśaḥ kācabhājane //Kontext
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Kontext
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRS, 3, 164.2
  vipacedāyase pātre mahiṣīkṣīrasaṃyutam //Kontext
RRS, 4, 41.2
  kāsamardarasāpūrṇe lohapātre niveśitam //Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 4, 72.2
  indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /Kontext
RRS, 5, 56.2
  kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //Kontext
RRS, 5, 57.2
  samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /Kontext
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Kontext
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Kontext
RRS, 5, 129.1
  yatpātrādhyuṣite toye tailabindurna sarpati /Kontext
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Kontext
RRS, 5, 150.2
  secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /Kontext
RRS, 5, 174.1
  bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /Kontext
RRS, 5, 180.2
  kṣipennāgaṃ pacetpātre cālayellohacāṭunā //Kontext
RRS, 5, 214.1
  tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /Kontext
RRS, 5, 237.1
  adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RRS, 7, 21.1
  śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /Kontext
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Kontext
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 9.1
  athordhvabhājane liptasthāpitasya jale sudhīḥ /Kontext
RRS, 9, 10.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RRS, 9, 25.1
  tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /Kontext
RRS, 9, 34.1
  bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /Kontext
RRS, 9, 34.2
  tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //Kontext
RRS, 9, 35.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /Kontext
RRS, 9, 36.1
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Kontext
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Kontext
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Kontext
RRS, 9, 39.1
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /Kontext
RRS, 9, 40.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RRS, 9, 44.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RRS, 9, 44.2
  tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam //Kontext
RRS, 9, 45.1
  pūrvapātropari nyasya svalpapātre parikṣipet /Kontext
RRS, 9, 45.1
  pūrvapātropari nyasya svalpapātre parikṣipet /Kontext
RRS, 9, 45.2
  rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //Kontext
RRS, 9, 46.3
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //Kontext
RRS, 9, 51.1
  catuṣprasthajalādhāraś caturaṅgulikānanaḥ /Kontext
RRS, 9, 67.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Kontext
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Kontext