Fundstellen

RCint, 2, 8.0
  no previewKontext
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 3, 15.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //Kontext
RCint, 3, 18.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Kontext
RCint, 3, 22.2
  sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /Kontext
RCint, 3, 22.2
  sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /Kontext
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCint, 3, 39.2
  dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //Kontext
RCint, 3, 70.2
  lohapātre pacedyantre haṃsapākāgnimānavit //Kontext
RCint, 3, 80.2
  bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCint, 3, 87.1
  saṃruddho lohapātryātha dhmāto grasati kāñcanam /Kontext
RCint, 3, 88.1
  aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /Kontext
RCint, 3, 88.2
  kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /Kontext
RCint, 3, 88.3
  aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //Kontext
RCint, 3, 117.1
  gandhakena hataṃ nāgaṃ jārayet kamalodare /Kontext
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
RCint, 4, 33.1
  ekīkṛtya lohapātre pācayenmṛdunāgninā /Kontext
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Kontext
RCint, 5, 4.1
  lauhapātre vinikṣipya ghṛtam agnau pratāpayet /Kontext
RCint, 5, 13.1
  anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 6, 52.1
  bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /Kontext
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Kontext
RCint, 7, 21.1
  viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /Kontext
RCint, 7, 59.1
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /Kontext
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Kontext
RCint, 7, 105.1
  kṛtvā tadāyase pātre lauhadarvyā ca cālayet /Kontext
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Kontext
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Kontext
RCint, 8, 43.1
  lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /Kontext
RCint, 8, 67.2
  tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane //Kontext
RCint, 8, 68.2
  kṛtvā lohamaye pātre sārdre vā liptarandhake //Kontext
RCint, 8, 73.1
  aṣṭau palāni dattvā tu sarpiṣo lohabhājane /Kontext
RCint, 8, 132.1
  tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /Kontext
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Kontext
RCint, 8, 139.1
  kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /Kontext
RCint, 8, 139.1
  kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /Kontext
RCint, 8, 140.1
  tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCint, 8, 169.1
  samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 226.2
  lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet //Kontext
RCint, 8, 264.2
  snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //Kontext