Fundstellen

ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Kontext
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Kontext
ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Kontext
ÅK, 1, 26, 14.2
  tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam //Kontext
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Kontext
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Kontext
ÅK, 1, 26, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Kontext
ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Kontext
ÅK, 1, 26, 77.2
  vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //Kontext
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
ÅK, 1, 26, 80.1
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /Kontext
ÅK, 1, 26, 80.1
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /Kontext
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Kontext
ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Kontext
ÅK, 1, 26, 140.2
  kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //Kontext
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
ÅK, 2, 1, 191.1
  daradaṃ pātanāyantre pātitaṃ ca jalāśaye /Kontext