References

ÅK, 1, 25, 84.2
  svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //Context
BhPr, 1, 8, 14.1
  tripurasya vadhārthāya nirnimeṣair vilocanaiḥ /Context
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Context
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Context
RAdhy, 1, 22.1
  sattvaghātaṃ karotyagnirviṣaṃ karoti ca /Context
RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Context
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Context
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Context
RArṇ, 11, 73.2
  jīrṇena nāśamāyānti nātra kāryā vicāraṇā //Context
RArṇ, 12, 201.1
  oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /Context
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Context
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Context
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Context
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Context
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Context
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Context
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Context
RMañj, 6, 26.2
  jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //Context
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Context
RPSudh, 1, 1.2
  jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //Context
RPSudh, 1, 4.1
  giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /Context
RPSudh, 1, 44.2
  svarūpasya vināśena mūrcchanaṃ tadihocyate /Context
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Context
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, R.kh., 1, 28.2
  vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt //Context
RRÅ, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Context
RRÅ, R.kh., 9, 53.4
  kurvanti ruṅmṛtyujarāvināśam //Context
RRÅ, V.kh., 1, 73.2
  sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //Context
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Context
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Context
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Context
RRS, 8, 80.0
  rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā //Context