Fundstellen

RRÅ, R.kh., 9, 61.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet /Kontext
RRÅ, V.kh., 10, 59.1
  trikṣāraṃ pañcalavaṇaṃ navasāraṃ kaṭutrayam /Kontext
RRÅ, V.kh., 10, 63.1
  trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam /Kontext
RRÅ, V.kh., 10, 75.1
  gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam /Kontext
RRÅ, V.kh., 10, 82.1
  trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā /Kontext
RRÅ, V.kh., 11, 31.1
  trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam /Kontext
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Kontext
RRÅ, V.kh., 13, 101.1
  trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam /Kontext
RRÅ, V.kh., 14, 6.1
  jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /Kontext
RRÅ, V.kh., 2, 9.1
  cūlikānavasāraḥ syād etallavaṇapañcakam /Kontext
RRÅ, V.kh., 2, 29.2
  trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī //Kontext
RRÅ, V.kh., 3, 64.1
  trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ /Kontext
RRÅ, V.kh., 3, 106.2
  trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā //Kontext
RRÅ, V.kh., 7, 14.2
  gugguluṃ pañcaloṇāni gojihvā kokilākṣakam //Kontext
RRÅ, V.kh., 7, 40.1
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Kontext