Fundstellen

RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Kontext
RSK, 1, 27.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /Kontext
RSK, 2, 7.2
  gandhakaṃ golakasamaṃ vinikṣipyādharottaram //Kontext
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Kontext
RSK, 2, 19.1
  pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet /Kontext
RSK, 2, 21.1
  sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /Kontext
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Kontext
RSK, 2, 40.1
  rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /Kontext
RSK, 2, 47.1
  varākvāthe tu tattulyaṃ ghṛtamāyasam /Kontext
RSK, 2, 55.2
  tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam //Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
RSK, 3, 2.1
  raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /Kontext