Fundstellen

ÅK, 2, 1, 8.2
  gorocano'mlavetaśca kācacchagaṇavālukāḥ //Kontext
BhPr, 2, 3, 245.0
  meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //Kontext
RArṇ, 11, 18.2
  amlavetasajambīrabījapūrāmlabhūkhagaiḥ /Kontext
RArṇ, 11, 66.2
  vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //Kontext
RArṇ, 5, 31.1
  amlavetasajambīraluṅgāmlacaṇakāmlakam /Kontext
RArṇ, 6, 12.1
  vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ /Kontext
RArṇ, 6, 79.2
  ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam //Kontext
RArṇ, 6, 87.2
  śaśakasya ca dantāṃśca vetasāmlena peṣayet //Kontext
RArṇ, 6, 118.1
  kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlavetasam /Kontext
RArṇ, 6, 122.1
  muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /Kontext
RArṇ, 7, 141.1
  ayaskānto gokṣuraśca mṛdudūrvāmlavetasam /Kontext
RCint, 3, 115.1
  jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /Kontext
RCint, 4, 41.1
  muktāphalāni saptāhaṃ vetasāmlena bhāvayet /Kontext
RCūM, 12, 57.2
  māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā //Kontext
RCūM, 12, 57.2
  māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā //Kontext
RCūM, 9, 6.2
  amlavetasajambīranimbukaṃ rājanimbukam //Kontext
RHT, 7, 8.1
  jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /Kontext
RMañj, 6, 200.2
  savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //Kontext
RPSudh, 7, 58.2
  cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //Kontext
RRÅ, R.kh., 5, 38.1
  meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /Kontext
RRÅ, R.kh., 7, 16.2
  amlavetasadhānyāmlameṣīmūtreṇa peṣayet //Kontext
RRÅ, R.kh., 7, 49.2
  cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam /Kontext
RRÅ, V.kh., 10, 63.1
  trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam /Kontext
RRÅ, V.kh., 12, 26.1
  amlavetasajaṃbīrabījapūrakabhūkhagaiḥ /Kontext
RRÅ, V.kh., 17, 61.0
  kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam //Kontext
RRÅ, V.kh., 17, 67.1
  sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /Kontext
RRÅ, V.kh., 17, 68.1
  śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /Kontext
RRÅ, V.kh., 2, 7.2
  cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //Kontext
RRÅ, V.kh., 2, 23.4
  amlavetasanirguṇḍīkulatthakodravāḥ śamī //Kontext
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Kontext
RRÅ, V.kh., 3, 36.1
  vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /Kontext
RRÅ, V.kh., 3, 89.2
  agastipuṣpakumudayavaciñcāmlavetasaiḥ //Kontext
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Kontext
RRÅ, V.kh., 7, 82.1
  amlavetasametaistu tadrasaṃ mardayeddinam /Kontext
RRÅ, V.kh., 9, 3.2
  amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet //Kontext
RRS, 10, 77.1
  amlavetasajambīranimbukaṃ bījapūrakam /Kontext
RRS, 11, 51.1
  trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /Kontext
RRS, 4, 63.2
  māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā //Kontext
RRS, 4, 69.1
  muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /Kontext
RRS, 4, 71.1
  śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /Kontext