References

ÅK, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Context
ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Context
ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Context
BhPr, 2, 3, 36.1
  sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /Context
RAdhy, 1, 196.1
  kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /Context
RAdhy, 1, 196.2
  ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //Context
RAdhy, 1, 197.1
  mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /Context
RAdhy, 1, 198.1
  sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /Context
RAdhy, 1, 252.1
  bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /Context
RAdhy, 1, 335.2
  kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //Context
RAdhy, 1, 338.1
  kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /Context
RAdhy, 1, 358.2
  saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //Context
RAdhy, 1, 361.2
  kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //Context
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Context
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Context
RArṇ, 12, 146.2
  ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //Context
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Context
RArṇ, 6, 19.1
  agnijāraṃ nave kumbhe sthāpayitvā dharottaram /Context
RArṇ, 6, 52.0
  uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //Context
RArṇ, 7, 142.2
  kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //Context
RArṇ, 7, 143.1
  kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /Context
RCint, 2, 7.0
  no previewContext
RCint, 2, 8.0
  no previewContext
RCint, 2, 8.0
  no previewContext
RCint, 3, 27.2
  ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /Context
RCint, 3, 27.2
  ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /Context
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Context
RCūM, 12, 61.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Context
RCūM, 14, 148.2
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /Context
RCūM, 14, 199.2
  āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca //Context
RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Context
RCūM, 3, 26.1
  patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /Context
RCūM, 4, 88.2
  sthitirāsthāpanī kumbhe yāsau rodhanamucyate //Context
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Context
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RCūM, 5, 4.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Context
RCūM, 5, 20.1
  pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /Context
RCūM, 5, 20.1
  pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /Context
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Context
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Context
RCūM, 5, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Context
RCūM, 5, 25.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Context
RCūM, 5, 26.1
  itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /Context
RCūM, 5, 91.1
  uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /Context
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Context
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Context
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Context
RKDh, 1, 1, 28.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RKDh, 1, 1, 48.1
  ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /Context
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Context
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RMañj, 6, 278.2
  śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt //Context
RMañj, 6, 289.1
  vimardya kanyakādrāvairnyasetkācamaye ghaṭe /Context
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Context
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Context
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Context
RPSudh, 1, 65.2
  jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /Context
RPSudh, 2, 98.1
  madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /Context
RPSudh, 3, 11.1
  rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /Context
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Context
RPSudh, 3, 20.2
  tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //Context
RPSudh, 4, 52.1
  sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /Context
RPSudh, 6, 35.1
  ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /Context
RRÅ, V.kh., 1, 40.2
  kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //Context
RRÅ, V.kh., 1, 49.2
  susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ //Context
RRÅ, V.kh., 11, 34.2
  pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //Context
RRÅ, V.kh., 20, 83.1
  jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /Context
RRÅ, V.kh., 6, 44.1
  sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /Context
RRS, 4, 67.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Context
RRS, 5, 173.1
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /Context
RRS, 7, 28.1
  patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /Context
RRS, 8, 68.2
  sthitir āsthāpanī kumbhe yāsau rodhanamucyate //Context
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RRS, 9, 15.2
  yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //Context
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Context
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Context
RRS, 9, 48.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Context
RRS, 9, 48.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Context
RRS, 9, 49.1
  itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /Context
ŚdhSaṃh, 2, 12, 201.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Context
ŚdhSaṃh, 2, 12, 201.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context
ŚdhSaṃh, 2, 12, 260.2
  vimardya kanyakādrāvair nyasetkācamaye ghaṭe //Context