Fundstellen

RAdhy, 1, 61.3
  kāsīsasya hy abhāvena dātavyā phullatūrikā //Kontext
RAdhy, 1, 84.1
  tataśca caṇakakṣāraṃ dattvā copari naimbukam /Kontext
RAdhy, 1, 88.2
  pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //Kontext
RAdhy, 1, 104.2
  etāḥ samastā vyastā vā deyā saptadaśādhikāḥ //Kontext
RAdhy, 1, 132.2
  viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //Kontext
RAdhy, 1, 139.2
  kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca //Kontext
RAdhy, 1, 149.1
  aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet /Kontext
RAdhy, 1, 149.2
  catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //Kontext
RAdhy, 1, 159.1
  ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /Kontext
RAdhy, 1, 163.2
  kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam //Kontext
RAdhy, 1, 165.1
  jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /Kontext
RAdhy, 1, 168.2
  jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //Kontext
RAdhy, 1, 171.1
  prakṣipya lohasattve tau catuṣpāda ubhāv api /Kontext
RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Kontext
RAdhy, 1, 178.2
  kākamācīraso deyastailatulyastataḥ punaḥ //Kontext
RAdhy, 1, 179.1
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /Kontext
RAdhy, 1, 180.2
  kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //Kontext
RAdhy, 1, 180.2
  kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //Kontext
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Kontext
RAdhy, 1, 219.1
  gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /Kontext
RAdhy, 1, 223.1
  gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /Kontext
RAdhy, 1, 234.2
  stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 237.1
  piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /Kontext
RAdhy, 1, 239.1
  palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /Kontext
RAdhy, 1, 241.1
  piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /Kontext
RAdhy, 1, 244.1
  śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca /Kontext
RAdhy, 1, 258.2
  tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //Kontext
RAdhy, 1, 262.1
  gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /Kontext
RAdhy, 1, 266.2
  prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //Kontext
RAdhy, 1, 266.2
  prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //Kontext
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Kontext
RAdhy, 1, 335.2
  kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //Kontext
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Kontext
RAdhy, 1, 342.1
  prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe /Kontext
RAdhy, 1, 343.2
  hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //Kontext
RAdhy, 1, 357.2
  gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak //Kontext
RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Kontext
RAdhy, 1, 361.1
  taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /Kontext
RAdhy, 1, 369.2
  prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 374.1
  tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /Kontext
RAdhy, 1, 375.1
  godantī haritālāyās tāvat patrāṇi dāpaya /Kontext
RAdhy, 1, 394.1
  vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /Kontext
RAdhy, 1, 395.2
  niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam //Kontext
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Kontext
RAdhy, 1, 412.1
  ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /Kontext
RAdhy, 1, 416.2
  tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //Kontext
RAdhy, 1, 421.2
  tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //Kontext
RAdhy, 1, 428.1
  kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /Kontext
RAdhy, 1, 431.1
  drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /Kontext
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Kontext
RAdhy, 1, 441.1
  kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /Kontext
RAdhy, 1, 454.2
  tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //Kontext