Fundstellen

RAdhy, 1, 85.2
  dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //Kontext
RCint, 5, 1.2
  dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //Kontext
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RRÅ, V.kh., 4, 60.2
  yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /Kontext
RRÅ, V.kh., 8, 23.2
  bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //Kontext
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Kontext
RRS, 8, 49.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext