Fundstellen

ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Kontext
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Kontext
BhPr, 2, 3, 129.2
  tacchodhanamṛte vyarthamanekamalamelanāt //Kontext
RArṇ, 1, 37.1
  darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /Kontext
RArṇ, 1, 52.1
  ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /Kontext
RArṇ, 10, 7.3
  yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /Kontext
RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /Kontext
RArṇ, 12, 90.0
  gajārisparśanāddevi kṣmāpālena ca badhyate //Kontext
RArṇ, 15, 16.1
  sparśanāt sarvalohāni rajataṃ ca kariṣyati /Kontext
RArṇ, 5, 29.3
  dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame //Kontext
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Kontext
RArṇ, 6, 2.4
  pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt //Kontext
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RPSudh, 1, 149.1
  baddhe rasavare sākṣātsparśanājjāyate ravaḥ /Kontext
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Kontext
RRÅ, R.kh., 1, 14.1
  sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 18, 132.1
  jāyante nātra saṃdehastatsvedasparśanādapi /Kontext
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Kontext
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
ŚdhSaṃh, 2, 12, 126.1
  raktabheṣajasaṃparkānmūrchito'pi hi jīvati /Kontext