Fundstellen

RPSudh, 1, 100.1
  guroḥ prasādātsatataṃ mahābhairavapūjanāt /Kontext
RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Kontext
RPSudh, 2, 63.2
  yāmātkharātape nityaṃ śivenoktam atisphuṭam //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Kontext
RPSudh, 4, 102.0
  sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //Kontext
RPSudh, 5, 6.3
  tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //Kontext
RPSudh, 5, 11.1
  maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ /Kontext
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Kontext
RPSudh, 5, 91.1
  sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /Kontext
RPSudh, 6, 26.2
  netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //Kontext
RPSudh, 6, 29.2
  viśudhyantīha satataṃ satyaṃ guruvaco yathā /Kontext
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Kontext
RPSudh, 7, 19.2
  dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //Kontext
RPSudh, 7, 40.0
  ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //Kontext