Fundstellen

RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Kontext
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Kontext
RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Kontext
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Kontext
RCūM, 10, 25.1
  puṭedviṃśativārāṇi vārāhena puṭena hi /Kontext
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Kontext
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
RCūM, 10, 33.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Kontext
RCūM, 10, 34.1
  saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /Kontext
RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Kontext
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Kontext
RCūM, 10, 104.2
  puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RCūM, 12, 33.2
  aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //Kontext
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Kontext
RCūM, 14, 21.1
  puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /Kontext
RCūM, 14, 36.1
  puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /Kontext
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Kontext
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Kontext
RCūM, 14, 56.2
  puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //Kontext
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Kontext
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Kontext
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RCūM, 14, 112.2
  puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //Kontext
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Kontext
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Kontext
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Kontext
RCūM, 16, 27.1
  viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /Kontext
RCūM, 4, 55.1
  vimardya puṭayettāvadyāvat karṣāvaśeṣitam /Kontext
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Kontext