Fundstellen

RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Kontext
RArṇ, 4, 3.2
  mṛnmayāni ca yantrāṇi musalolūkhalāni ca //Kontext
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Kontext
RCint, 8, 161.2
  kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //Kontext
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Kontext
RMañj, 5, 57.2
  taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //Kontext
RRÅ, V.kh., 1, 62.2
  bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //Kontext
RRÅ, V.kh., 19, 21.2
  suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //Kontext
RRÅ, V.kh., 19, 126.1
  māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /Kontext
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Kontext