Fundstellen

RArṇ, 12, 68.2
  harīṃdarīrase nyasya gośṛṅge tu varānane /Kontext
RArṇ, 16, 59.1
  raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /Kontext
RArṇ, 4, 10.2
  dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //Kontext
RArṇ, 9, 15.2
  cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //Kontext
ŚdhSaṃh, 2, 11, 2.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Kontext
ŚdhSaṃh, 2, 11, 4.1
  nāgavaṅgau prataptau ca gālitau tau niṣiñcayet /Kontext
ŚdhSaṃh, 2, 11, 60.1
  kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext