Fundstellen

RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Kontext
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Kontext
RKDh, 1, 1, 59.2
  iti pātanayantrāṇi /Kontext
RKDh, 1, 1, 62.1
  tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /Kontext
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Kontext
RKDh, 1, 1, 127.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext
RKDh, 1, 1, 130.2
  svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //Kontext
RKDh, 1, 1, 178.2
  vajramūṣeti vikhyātā samyak sūtasya māraṇe //Kontext
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sā sarvatra vipācane //Kontext
RKDh, 1, 1, 195.2
  golamūṣeti sā proktā satvaraṃ dravarūpiṇī //Kontext
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Kontext
RKDh, 1, 2, 23.4
  ityaṃgārāḥ /Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext
RKDh, 1, 2, 26.7
  iti puṭabhāvanā /Kontext