Fundstellen

RArṇ, 12, 263.1
  śarvarīm uṣitastatra dhanavāṃśca dine dine /Kontext
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
RCint, 3, 217.3
  divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet //Kontext
RCūM, 14, 227.1
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /Kontext
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Kontext
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Kontext
RRS, 5, 235.2
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //Kontext
ŚdhSaṃh, 2, 11, 102.2
  vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //Kontext