Fundstellen

RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Kontext
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Kontext
RHT, 2, 2.1
  garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /Kontext
RHT, 3, 3.1
  kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /Kontext
RHT, 3, 20.1
  rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /Kontext
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Kontext
RHT, 8, 4.1
  balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Kontext
RHT, 8, 8.2
  rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //Kontext
RHT, 8, 9.2
  viḍayogena tu jīrṇo rasarājo rāgamupayāti //Kontext
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Kontext
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Kontext
RHT, 8, 14.2
  mākṣikasatvarasakau dvāveva hi rañjane śastau //Kontext