Fundstellen

RAdhy, 1, 44.2
  śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //Kontext
RAdhy, 1, 48.2
  punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //Kontext
RAdhy, 1, 75.1
  naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /Kontext
RAdhy, 1, 115.1
  tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /Kontext
RAdhy, 1, 115.1
  tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /Kontext
RAdhy, 1, 135.1
  jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /Kontext
RAdhy, 1, 135.1
  jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /Kontext
RAdhy, 1, 140.2
  rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam //Kontext
RAdhy, 1, 149.2
  catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //Kontext
RAdhy, 1, 159.1
  ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /Kontext
RAdhy, 1, 159.1
  ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /Kontext
RAdhy, 1, 165.1
  jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /Kontext
RAdhy, 1, 168.2
  jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //Kontext
RAdhy, 1, 194.1
  punarjāritajārye tu vastrān niḥśeṣanirgate /Kontext
RAdhy, 1, 199.2
  śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //Kontext
RAdhy, 1, 201.2
  na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //Kontext
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Kontext
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Kontext
RAdhy, 1, 237.1
  piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /Kontext
RAdhy, 1, 237.1
  piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /Kontext
RAdhy, 1, 266.2
  prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //Kontext
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Kontext
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Kontext
RAdhy, 1, 281.1
  bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /Kontext
RAdhy, 1, 282.1
  navadhā saṃpacenmuhuḥ /Kontext
RAdhy, 1, 294.1
  nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /Kontext
RAdhy, 1, 299.2
  tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //Kontext
RAdhy, 1, 299.2
  tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //Kontext
RAdhy, 1, 301.1
  yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /Kontext
RAdhy, 1, 307.1
  dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /Kontext
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Kontext
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Kontext
RAdhy, 1, 342.2
  mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //Kontext
RAdhy, 1, 369.2
  prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //Kontext
RAdhy, 1, 379.1
  yaṃtre yaṃtre punastāni svedyāni praharadvayam /Kontext
RAdhy, 1, 384.2
  kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //Kontext
RAdhy, 1, 384.2
  kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //Kontext
RAdhy, 1, 396.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /Kontext
RAdhy, 1, 410.2
  yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //Kontext
RAdhy, 1, 410.2
  yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //Kontext
RAdhy, 1, 428.1
  kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /Kontext
RAdhy, 1, 448.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /Kontext
RAdhy, 1, 451.1
  catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /Kontext
RAdhy, 1, 451.1
  catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /Kontext
RAdhy, 1, 472.1
  naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /Kontext