Fundstellen

RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Kontext
RArṇ, 12, 191.3
  candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //Kontext
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Kontext
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Kontext
RArṇ, 4, 25.2
  kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /Kontext
RArṇ, 4, 26.1
  vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Kontext
RCint, 7, 32.1
  kramahānyā tathā deyaṃ dvitīye saptake viṣam /Kontext
RCint, 7, 33.1
  vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /Kontext
RCint, 8, 214.2
  vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //Kontext
RCūM, 4, 55.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Kontext
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Kontext
RMañj, 4, 18.1
  kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /Kontext
RMañj, 4, 19.1
  vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /Kontext
RMañj, 6, 285.2
  madahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RRĂ…, R.kh., 3, 23.2
  tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //Kontext