Fundstellen

RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Kontext
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Kontext
RRÅ, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Kontext
RRÅ, R.kh., 6, 9.2
  baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //Kontext
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Kontext
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Kontext
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Kontext
RRÅ, V.kh., 10, 38.2
  tailamekaṃ samādāya maṇḍūkavasayā samam //Kontext
RRÅ, V.kh., 10, 43.2
  pratyekaṃ yojayettasmin sarvamekatra pācayet //Kontext
RRÅ, V.kh., 10, 49.2
  rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /Kontext
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Kontext
RRÅ, V.kh., 13, 10.1
  pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet /Kontext
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Kontext
RRÅ, V.kh., 13, 94.1
  kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /Kontext
RRÅ, V.kh., 14, 97.1
  cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /Kontext
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Kontext
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Kontext
RRÅ, V.kh., 16, 3.2
  eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //Kontext
RRÅ, V.kh., 16, 17.1
  gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /Kontext
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Kontext
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Kontext
RRÅ, V.kh., 19, 21.2
  suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //Kontext
RRÅ, V.kh., 19, 22.2
  tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /Kontext
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Kontext
RRÅ, V.kh., 19, 121.2
  cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //Kontext
RRÅ, V.kh., 19, 129.2
  kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //Kontext
RRÅ, V.kh., 20, 106.1
  bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /Kontext
RRÅ, V.kh., 3, 73.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Kontext
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Kontext
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Kontext
RRÅ, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Kontext
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Kontext
RRÅ, V.kh., 6, 94.1
  ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /Kontext
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Kontext
RRÅ, V.kh., 7, 74.2
  śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 8, 2.2
  samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //Kontext
RRÅ, V.kh., 8, 91.2
  madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //Kontext
RRÅ, V.kh., 9, 80.1
  khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /Kontext
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Kontext