Fundstellen

RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Kontext
RCūM, 10, 93.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RCūM, 10, 143.1
  sarvamekatra saṃmelya samagandhena yojayet /Kontext
RCūM, 11, 76.2
  bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //Kontext
RCūM, 11, 84.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RCūM, 14, 112.1
  kaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Kontext
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Kontext
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Kontext
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Kontext
RCūM, 15, 2.2
  amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //Kontext
RCūM, 15, 40.1
  saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /Kontext
RCūM, 15, 57.1
  kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /Kontext
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Kontext
RCūM, 4, 25.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Kontext
RCūM, 4, 27.2
  ekatrāvartitāstena candrārkamiti kathyate //Kontext
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Kontext
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Kontext
RCūM, 4, 83.1
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Kontext