Fundstellen

ÅK, 1, 25, 15.1
  ābhāsamṛtabandhena rasena saha yojitam /Kontext
BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Kontext
RAdhy, 1, 62.1
  stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /Kontext
RAdhy, 1, 200.2
  tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //Kontext
RAdhy, 1, 299.1
  nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /Kontext
RAdhy, 1, 327.2
  pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet //Kontext
RAdhy, 1, 440.2
  candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //Kontext
RArṇ, 11, 55.2
  khallāntaścārayettacca śulvavāsanayā saha //Kontext
RArṇ, 11, 93.1
  hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /Kontext
RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Kontext
RArṇ, 11, 129.1
  mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /Kontext
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Kontext
RArṇ, 11, 139.2
  tribhāgaṃ sūtakendrasya tenaiva saha sārayet //Kontext
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Kontext
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Kontext
RArṇ, 12, 39.2
  dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //Kontext
RArṇ, 12, 50.3
  narasārarasenaiva tenaivaikatra mardayet /Kontext
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 120.2
  kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //Kontext
RArṇ, 14, 122.2
  ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //Kontext
RArṇ, 14, 127.2
  mṛtavajrasya bhāgaikam ekatraiva tu mardayet //Kontext
RArṇ, 16, 3.2
  maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //Kontext
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Kontext
RArṇ, 17, 159.2
  dve pale ca haridrāyā ekatraiva tu mardayet //Kontext
RArṇ, 4, 33.1
  vāsakasya ca pattrāṇi valmīkasya mṛdā saha /Kontext
RArṇ, 6, 26.1
  ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /Kontext
RArṇ, 6, 62.1
  trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /Kontext
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Kontext
RArṇ, 7, 1.2
  saha lakṣaṇasaṃskārair ājñāpaya mahārasān /Kontext
RArṇ, 8, 40.1
  rasoparasalohāni sarvāṇyekatra dhāmayet /Kontext
RArṇ, 8, 63.1
  vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /Kontext
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Kontext
RCint, 4, 10.2
  sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //Kontext
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Kontext
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Kontext
RCint, 7, 100.2
  ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /Kontext
RCint, 8, 50.2
  tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha //Kontext
RCint, 8, 82.2
  jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //Kontext
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Kontext
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Kontext
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Kontext
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Kontext
RCūM, 10, 93.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RCūM, 10, 143.1
  sarvamekatra saṃmelya samagandhena yojayet /Kontext
RCūM, 11, 76.2
  bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //Kontext
RCūM, 11, 84.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RCūM, 14, 112.1
  kaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Kontext
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Kontext
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Kontext
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Kontext
RCūM, 15, 2.2
  amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //Kontext
RCūM, 15, 40.1
  saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /Kontext
RCūM, 15, 57.1
  kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /Kontext
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Kontext
RCūM, 4, 25.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Kontext
RCūM, 4, 27.2
  ekatrāvartitāstena candrārkamiti kathyate //Kontext
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Kontext
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Kontext
RCūM, 4, 83.1
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Kontext
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Kontext
RHT, 18, 43.1
  pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /Kontext
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Kontext
RMañj, 6, 322.2
  sarvatulyāṃśabhallātaphalamekatra cūrṇayet //Kontext
RMañj, 6, 343.2
  jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //Kontext
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Kontext
RPSudh, 1, 56.1
  pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /Kontext
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Kontext
RPSudh, 1, 164.2
  anupānena bhuñjīta parṇakhaṇḍikayā saha //Kontext
RPSudh, 2, 36.2
  rasapādasamaṃ hema trayamekatra mardayet //Kontext
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Kontext
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Kontext
RPSudh, 3, 12.2
  magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //Kontext
RPSudh, 3, 44.2
  bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //Kontext
RPSudh, 3, 46.1
  guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet /Kontext
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Kontext
RPSudh, 4, 16.2
  vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ //Kontext
RPSudh, 4, 24.2
  tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //Kontext
RPSudh, 4, 36.1
  sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /Kontext
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Kontext
RPSudh, 4, 89.2
  samāṃśaṃ rasasindūram anena saha melayet //Kontext
RPSudh, 5, 21.2
  ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //Kontext
RPSudh, 5, 44.1
  pañcājenātha mahiṣīpañcakena samaṃ kuru /Kontext
RPSudh, 5, 116.0
  palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //Kontext
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Kontext
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Kontext
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Kontext
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Kontext
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Kontext
RRÅ, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Kontext
RRÅ, R.kh., 6, 9.2
  baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //Kontext
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Kontext
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Kontext
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Kontext
RRÅ, V.kh., 10, 38.2
  tailamekaṃ samādāya maṇḍūkavasayā samam //Kontext
RRÅ, V.kh., 10, 43.2
  pratyekaṃ yojayettasmin sarvamekatra pācayet //Kontext
RRÅ, V.kh., 10, 49.2
  rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /Kontext
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Kontext
RRÅ, V.kh., 13, 10.1
  pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet /Kontext
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Kontext
RRÅ, V.kh., 13, 94.1
  kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /Kontext
RRÅ, V.kh., 14, 97.1
  cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /Kontext
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Kontext
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Kontext
RRÅ, V.kh., 16, 3.2
  eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //Kontext
RRÅ, V.kh., 16, 17.1
  gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /Kontext
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Kontext
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Kontext
RRÅ, V.kh., 19, 21.2
  suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //Kontext
RRÅ, V.kh., 19, 22.2
  tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /Kontext
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Kontext
RRÅ, V.kh., 19, 121.2
  cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //Kontext
RRÅ, V.kh., 19, 129.2
  kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //Kontext
RRÅ, V.kh., 20, 106.1
  bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /Kontext
RRÅ, V.kh., 3, 73.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Kontext
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Kontext
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Kontext
RRÅ, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Kontext
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Kontext
RRÅ, V.kh., 6, 94.1
  ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /Kontext
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Kontext
RRÅ, V.kh., 7, 74.2
  śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 8, 2.2
  samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //Kontext
RRÅ, V.kh., 8, 91.2
  madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //Kontext
RRÅ, V.kh., 9, 80.1
  khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /Kontext
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Kontext
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Kontext
RRS, 11, 90.1
  vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ /Kontext
RRS, 11, 103.2
  cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //Kontext
RRS, 11, 107.1
  karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /Kontext
RRS, 5, 124.1
  khaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Kontext
RRS, 5, 185.2
  sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //Kontext
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Kontext
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
ŚdhSaṃh, 2, 12, 49.1
  rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /Kontext
ŚdhSaṃh, 2, 12, 62.2
  svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //Kontext